कृदन्तरूपाणि - सम् + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नालनम् / संनालनम् / सन्नलनम् / संनलनम्
अनीयर्
सन्नालनीयः / संनालनीयः / सन्नलनीयः / संनलनीयः - सन्नालनीया / संनालनीया / सन्नलनीया / संनलनीया
ण्वुल्
सन्नालकः / संनालकः - सन्नालिका / संनालिका
तुमुँन्
सन्नालयितुम् / संनालयितुम् / सन्नलितुम् / संनलितुम्
तव्य
सन्नालयितव्यः / संनालयितव्यः / सन्नलितव्यः / संनलितव्यः - सन्नालयितव्या / संनालयितव्या / सन्नलितव्या / संनलितव्या
तृच्
सन्नालयिता / संनालयिता / सन्नलिता / संनलिता - सन्नालयित्री / संनालयित्री / सन्नलित्री / संनलित्री
ल्यप्
सन्नाल्य / संनाल्य / सन्नल्य / संनल्य
क्तवतुँ
सन्नालितवान् / संनालितवान् / सन्नलितवान् / संनलितवान् - सन्नालितवती / संनालितवती / सन्नलितवती / संनलितवती
क्त
सन्नालितः / संनालितः / सन्नलितः / संनलितः - सन्नालिता / संनालिता / सन्नलिता / संनलिता
शतृँ
सन्नालयन् / संनालयन् / सन्नलन् / संनलन् - सन्नालयन्ती / संनालयन्ती / सन्नलन्ती / संनलन्ती
शानच्
सन्नालयमानः / संनालयमानः / सन्नलमानः / संनलमानः - सन्नालयमाना / संनालयमाना / सन्नलमाना / संनलमाना
यत्
सन्नाल्यः / संनाल्यः - सन्नाल्या / संनाल्या
ण्यत्
सन्नाल्यः / संनाल्यः - सन्नाल्या / संनाल्या
अच्
सन्नालः / संनालः / सन्नलः / संनलः - सन्नाला - संनाला - सन्नला - संनला
घञ्
सन्नालः / संनालः
क्तिन्
सन्नल्तिः / संनल्तिः
युच्
सन्नालना / संनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः