कृदन्तरूपाणि - परि + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनालनम् / परिनलनम्
अनीयर्
परिनालनीयः / परिनलनीयः - परिनालनीया / परिनलनीया
ण्वुल्
परिनालकः - परिनालिका
तुमुँन्
परिनालयितुम् / परिनलितुम्
तव्य
परिनालयितव्यः / परिनलितव्यः - परिनालयितव्या / परिनलितव्या
तृच्
परिनालयिता / परिनलिता - परिनालयित्री / परिनलित्री
ल्यप्
परिनाल्य / परिनल्य
क्तवतुँ
परिनालितवान् / परिनलितवान् - परिनालितवती / परिनलितवती
क्त
परिनालितः / परिनलितः - परिनालिता / परिनलिता
शतृँ
परिनालयन् / परिनलन् - परिनालयन्ती / परिनलन्ती
शानच्
परिनालयमानः / परिनलमानः - परिनालयमाना / परिनलमाना
यत्
परिनाल्यः - परिनाल्या
ण्यत्
परिनाल्यः - परिनाल्या
अच्
परिनालः / परिनलः - परिनाला - परिनला
घञ्
परिनालः
क्तिन्
परिनल्तिः
युच्
परिनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः