कृदन्तरूपाणि - सु + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनालनम् / सुनलनम्
अनीयर्
सुनालनीयः / सुनलनीयः - सुनालनीया / सुनलनीया
ण्वुल्
सुनालकः - सुनालिका
तुमुँन्
सुनालयितुम् / सुनलितुम्
तव्य
सुनालयितव्यः / सुनलितव्यः - सुनालयितव्या / सुनलितव्या
तृच्
सुनालयिता / सुनलिता - सुनालयित्री / सुनलित्री
ल्यप्
सुनाल्य / सुनल्य
क्तवतुँ
सुनालितवान् / सुनलितवान् - सुनालितवती / सुनलितवती
क्त
सुनालितः / सुनलितः - सुनालिता / सुनलिता
शतृँ
सुनालयन् / सुनलन् - सुनालयन्ती / सुनलन्ती
शानच्
सुनालयमानः / सुनलमानः - सुनालयमाना / सुनलमाना
यत्
सुनाल्यः - सुनाल्या
ण्यत्
सुनाल्यः - सुनाल्या
अच्
सुनालः / सुनलः - सुनाला - सुनला
घञ्
सुनालः
क्तिन्
सुनल्तिः
युच्
सुनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः