कृदन्तरूपाणि - अप + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनालनम् / अपनलनम्
अनीयर्
अपनालनीयः / अपनलनीयः - अपनालनीया / अपनलनीया
ण्वुल्
अपनालकः - अपनालिका
तुमुँन्
अपनालयितुम् / अपनलितुम्
तव्य
अपनालयितव्यः / अपनलितव्यः - अपनालयितव्या / अपनलितव्या
तृच्
अपनालयिता / अपनलिता - अपनालयित्री / अपनलित्री
ल्यप्
अपनाल्य / अपनल्य
क्तवतुँ
अपनालितवान् / अपनलितवान् - अपनालितवती / अपनलितवती
क्त
अपनालितः / अपनलितः - अपनालिता / अपनलिता
शतृँ
अपनालयन् / अपनलन् - अपनालयन्ती / अपनलन्ती
शानच्
अपनालयमानः / अपनलमानः - अपनालयमाना / अपनलमाना
यत्
अपनाल्यः - अपनाल्या
ण्यत्
अपनाल्यः - अपनाल्या
अच्
अपनालः / अपनलः - अपनाला - अपनला
घञ्
अपनालः
क्तिन्
अपनल्तिः
युच्
अपनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः