कृदन्तरूपाणि - प्र + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनालनम् / प्रनलनम्
अनीयर्
प्रनालनीयः / प्रनलनीयः - प्रनालनीया / प्रनलनीया
ण्वुल्
प्रनालकः - प्रनालिका
तुमुँन्
प्रनालयितुम् / प्रनलितुम्
तव्य
प्रनालयितव्यः / प्रनलितव्यः - प्रनालयितव्या / प्रनलितव्या
तृच्
प्रनालयिता / प्रनलिता - प्रनालयित्री / प्रनलित्री
ल्यप्
प्रनाल्य / प्रनल्य
क्तवतुँ
प्रनालितवान् / प्रनलितवान् - प्रनालितवती / प्रनलितवती
क्त
प्रनालितः / प्रनलितः - प्रनालिता / प्रनलिता
शतृँ
प्रनालयन् / प्रनलन् - प्रनालयन्ती / प्रनलन्ती
शानच्
प्रनालयमानः / प्रनलमानः - प्रनालयमाना / प्रनलमाना
यत्
प्रनाल्यः - प्रनाल्या
ण्यत्
प्रनाल्यः - प्रनाल्या
अच्
प्रनालः / प्रनलः - प्रनाला - प्रनला
घञ्
प्रनालः
क्तिन्
प्रनल्तिः
युच्
प्रनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः