कृदन्तरूपाणि - वि + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनालनम् / विनलनम्
अनीयर्
विनालनीयः / विनलनीयः - विनालनीया / विनलनीया
ण्वुल्
विनालकः - विनालिका
तुमुँन्
विनालयितुम् / विनलितुम्
तव्य
विनालयितव्यः / विनलितव्यः - विनालयितव्या / विनलितव्या
तृच्
विनालयिता / विनलिता - विनालयित्री / विनलित्री
ल्यप्
विनाल्य / विनल्य
क्तवतुँ
विनालितवान् / विनलितवान् - विनालितवती / विनलितवती
क्त
विनालितः / विनलितः - विनालिता / विनलिता
शतृँ
विनालयन् / विनलन् - विनालयन्ती / विनलन्ती
शानच्
विनालयमानः / विनलमानः - विनालयमाना / विनलमाना
यत्
विनाल्यः - विनाल्या
ण्यत्
विनाल्यः - विनाल्या
अच्
विनालः / विनलः - विनाला - विनला
घञ्
विनालः
क्तिन्
विनल्तिः
युच्
विनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः