कृदन्तरूपाणि - उप + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपनालनम् / उपनलनम्
अनीयर्
उपनालनीयः / उपनलनीयः - उपनालनीया / उपनलनीया
ण्वुल्
उपनालकः - उपनालिका
तुमुँन्
उपनालयितुम् / उपनलितुम्
तव्य
उपनालयितव्यः / उपनलितव्यः - उपनालयितव्या / उपनलितव्या
तृच्
उपनालयिता / उपनलिता - उपनालयित्री / उपनलित्री
ल्यप्
उपनाल्य / उपनल्य
क्तवतुँ
उपनालितवान् / उपनलितवान् - उपनालितवती / उपनलितवती
क्त
उपनालितः / उपनलितः - उपनालिता / उपनलिता
शतृँ
उपनालयन् / उपनलन् - उपनालयन्ती / उपनलन्ती
शानच्
उपनालयमानः / उपनलमानः - उपनालयमाना / उपनलमाना
यत्
उपनाल्यः - उपनाल्या
ण्यत्
उपनाल्यः - उपनाल्या
अच्
उपनालः / उपनलः - उपनाला - उपनला
घञ्
उपनालः
क्तिन्
उपनल्तिः
युच्
उपनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः