कृदन्तरूपाणि - उत् + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नालनम् / उद्नालनम् / उन्नलनम् / उद्नलनम्
अनीयर्
उन्नालनीयः / उद्नालनीयः / उन्नलनीयः / उद्नलनीयः - उन्नालनीया / उद्नालनीया / उन्नलनीया / उद्नलनीया
ण्वुल्
उन्नालकः / उद्नालकः - उन्नालिका / उद्नालिका
तुमुँन्
उन्नालयितुम् / उद्नालयितुम् / उन्नलितुम् / उद्नलितुम्
तव्य
उन्नालयितव्यः / उद्नालयितव्यः / उन्नलितव्यः / उद्नलितव्यः - उन्नालयितव्या / उद्नालयितव्या / उन्नलितव्या / उद्नलितव्या
तृच्
उन्नालयिता / उद्नालयिता / उन्नलिता / उद्नलिता - उन्नालयित्री / उद्नालयित्री / उन्नलित्री / उद्नलित्री
ल्यप्
उन्नाल्य / उद्नाल्य / उन्नल्य / उद्नल्य
क्तवतुँ
उन्नालितवान् / उद्नालितवान् / उन्नलितवान् / उद्नलितवान् - उन्नालितवती / उद्नालितवती / उन्नलितवती / उद्नलितवती
क्त
उन्नालितः / उद्नालितः / उन्नलितः / उद्नलितः - उन्नालिता / उद्नालिता / उन्नलिता / उद्नलिता
शतृँ
उन्नालयन् / उद्नालयन् / उन्नलन् / उद्नलन् - उन्नालयन्ती / उद्नालयन्ती / उन्नलन्ती / उद्नलन्ती
शानच्
उन्नालयमानः / उद्नालयमानः / उन्नलमानः / उद्नलमानः - उन्नालयमाना / उद्नालयमाना / उन्नलमाना / उद्नलमाना
यत्
उन्नाल्यः / उद्नाल्यः - उन्नाल्या / उद्नाल्या
ण्यत्
उन्नाल्यः / उद्नाल्यः - उन्नाल्या / उद्नाल्या
अच्
उन्नालः / उद्नालः / उन्नलः / उद्नलः - उन्नाला - उद्नाला - उन्नला - उद्नला
घञ्
उन्नालः / उद्नालः
क्तिन्
उन्नल्तिः / उद्नल्तिः
युच्
उन्नालना / उद्नालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः