कृदन्तरूपाणि - नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नालनम् / नलनम्
अनीयर्
नालनीयः / नलनीयः - नालनीया / नलनीया
ण्वुल्
नालकः - नालिका
तुमुँन्
नालयितुम् / नलितुम्
तव्य
नालयितव्यः / नलितव्यः - नालयितव्या / नलितव्या
तृच्
नालयिता / नलिता - नालयित्री / नलित्री
क्त्वा
नालयित्वा / नलित्वा
क्तवतुँ
नालितवान् / नलितवान् - नालितवती / नलितवती
क्त
नालितः / नलितः - नालिता / नलिता
शतृँ
नालयन् / नलन् - नालयन्ती / नलन्ती
शानच्
नालयमानः / नलमानः - नालयमाना / नलमाना
यत्
नाल्यः - नाल्या
ण्यत्
नाल्यः - नाल्या
अच्
नालः / नलः - नाला / नला
घञ्
नालः
क्तिन्
नल्तिः
युच्
नालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः