कृदन्तरूपाणि - प्रति + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनालनम् / प्रतिनलनम्
अनीयर्
प्रतिनालनीयः / प्रतिनलनीयः - प्रतिनालनीया / प्रतिनलनीया
ण्वुल्
प्रतिनालकः - प्रतिनालिका
तुमुँन्
प्रतिनालयितुम् / प्रतिनलितुम्
तव्य
प्रतिनालयितव्यः / प्रतिनलितव्यः - प्रतिनालयितव्या / प्रतिनलितव्या
तृच्
प्रतिनालयिता / प्रतिनलिता - प्रतिनालयित्री / प्रतिनलित्री
ल्यप्
प्रतिनाल्य / प्रतिनल्य
क्तवतुँ
प्रतिनालितवान् / प्रतिनलितवान् - प्रतिनालितवती / प्रतिनलितवती
क्त
प्रतिनालितः / प्रतिनलितः - प्रतिनालिता / प्रतिनलिता
शतृँ
प्रतिनालयन् / प्रतिनलन् - प्रतिनालयन्ती / प्रतिनलन्ती
शानच्
प्रतिनालयमानः / प्रतिनलमानः - प्रतिनालयमाना / प्रतिनलमाना
यत्
प्रतिनाल्यः - प्रतिनाल्या
ण्यत्
प्रतिनाल्यः - प्रतिनाल्या
अच्
प्रतिनालः / प्रतिनलः - प्रतिनाला - प्रतिनला
घञ्
प्रतिनालः
क्तिन्
प्रतिनल्तिः
युच्
प्रतिनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः