कृदन्तरूपाणि - प्रति + नल् - णलँ गन्धे बन्धन इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनलनम्
अनीयर्
प्रतिनलनीयः - प्रतिनलनीया
ण्वुल्
प्रतिनालकः - प्रतिनालिका
तुमुँन्
प्रतिनलितुम्
तव्य
प्रतिनलितव्यः - प्रतिनलितव्या
तृच्
प्रतिनलिता - प्रतिनलित्री
ल्यप्
प्रतिनल्य
क्तवतुँ
प्रतिनलितवान् - प्रतिनलितवती
क्त
प्रतिनलितः - प्रतिनलिता
शतृँ
प्रतिनलन् - प्रतिनलन्ती
ण्यत्
प्रतिनाल्यः - प्रतिनाल्या
अच्
प्रतिनलः - प्रतिनला
घञ्
प्रतिनालः
क्तिन्
प्रतिनलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः