कृदन्तरूपाणि - परा + नल् - णलँ गन्धे बन्धन इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणलनम्
अनीयर्
पराणलनीयः - पराणलनीया
ण्वुल्
पराणालकः - पराणालिका
तुमुँन्
पराणलितुम्
तव्य
पराणलितव्यः - पराणलितव्या
तृच्
पराणलिता - पराणलित्री
ल्यप्
पराणल्य
क्तवतुँ
पराणलितवान् - पराणलितवती
क्त
पराणलितः - पराणलिता
शतृँ
पराणलन् - पराणलन्ती
ण्यत्
पराणाल्यः - पराणाल्या
अच्
पराणलः - पराणला
घञ्
पराणालः
क्तिन्
पराणलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः