कृदन्तरूपाणि - सम् + नल् - णलँ गन्धे बन्धन इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नलनम् / संनलनम्
अनीयर्
सन्नलनीयः / संनलनीयः - सन्नलनीया / संनलनीया
ण्वुल्
सन्नालकः / संनालकः - सन्नालिका / संनालिका
तुमुँन्
सन्नलितुम् / संनलितुम्
तव्य
सन्नलितव्यः / संनलितव्यः - सन्नलितव्या / संनलितव्या
तृच्
सन्नलिता / संनलिता - सन्नलित्री / संनलित्री
ल्यप्
सन्नल्य / संनल्य
क्तवतुँ
सन्नलितवान् / संनलितवान् - सन्नलितवती / संनलितवती
क्त
सन्नलितः / संनलितः - सन्नलिता / संनलिता
शतृँ
सन्नलन् / संनलन् - सन्नलन्ती / संनलन्ती
ण्यत्
सन्नाल्यः / संनाल्यः - सन्नाल्या / संनाल्या
अच्
सन्नलः / संनलः - सन्नला - संनला
घञ्
सन्नालः / संनालः
क्तिन्
सन्नलितिः / संनलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः