कृदन्तरूपाणि - दुस् + नल् - णलँ गन्धे बन्धन इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नलनम्
अनीयर्
दुर्नलनीयः - दुर्नलनीया
ण्वुल्
दुर्नालकः - दुर्नालिका
तुमुँन्
दुर्नलितुम्
तव्य
दुर्नलितव्यः - दुर्नलितव्या
तृच्
दुर्नलिता - दुर्नलित्री
ल्यप्
दुर्नल्य
क्तवतुँ
दुर्नलितवान् - दुर्नलितवती
क्त
दुर्नलितः - दुर्नलिता
शतृँ
दुर्नलन् - दुर्नलन्ती
ण्यत्
दुर्नाल्यः - दुर्नाल्या
अच्
दुर्नलः - दुर्नला
घञ्
दुर्नालः
क्तिन्
दुर्नलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः