कृदन्तरूपाणि - परि + नल् - णलँ गन्धे बन्धन इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणलनम्
अनीयर्
परिणलनीयः - परिणलनीया
ण्वुल्
परिणालकः - परिणालिका
तुमुँन्
परिणलितुम्
तव्य
परिणलितव्यः - परिणलितव्या
तृच्
परिणलिता - परिणलित्री
ल्यप्
परिणल्य
क्तवतुँ
परिणलितवान् - परिणलितवती
क्त
परिणलितः - परिणलिता
शतृँ
परिणलन् - परिणलन्ती
ण्यत्
परिणाल्यः - परिणाल्या
अच्
परिणलः - परिणला
घञ्
परिणालः
क्तिन्
परिणलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः