कृदन्तरूपाणि - अभि + नल् - णलँ गन्धे बन्धन इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनलनम्
अनीयर्
अभिनलनीयः - अभिनलनीया
ण्वुल्
अभिनालकः - अभिनालिका
तुमुँन्
अभिनलितुम्
तव्य
अभिनलितव्यः - अभिनलितव्या
तृच्
अभिनलिता - अभिनलित्री
ल्यप्
अभिनल्य
क्तवतुँ
अभिनलितवान् - अभिनलितवती
क्त
अभिनलितः - अभिनलिता
शतृँ
अभिनलन् - अभिनलन्ती
ण्यत्
अभिनाल्यः - अभिनाल्या
अच्
अभिनलः - अभिनला
घञ्
अभिनालः
क्तिन्
अभिनलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः