कृदन्तरूपाणि - अभि + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनालनम् / अभिनलनम्
अनीयर्
अभिनालनीयः / अभिनलनीयः - अभिनालनीया / अभिनलनीया
ण्वुल्
अभिनालकः - अभिनालिका
तुमुँन्
अभिनालयितुम् / अभिनलितुम्
तव्य
अभिनालयितव्यः / अभिनलितव्यः - अभिनालयितव्या / अभिनलितव्या
तृच्
अभिनालयिता / अभिनलिता - अभिनालयित्री / अभिनलित्री
ल्यप्
अभिनाल्य / अभिनल्य
क्तवतुँ
अभिनालितवान् / अभिनलितवान् - अभिनालितवती / अभिनलितवती
क्त
अभिनालितः / अभिनलितः - अभिनालिता / अभिनलिता
शतृँ
अभिनालयन् / अभिनलन् - अभिनालयन्ती / अभिनलन्ती
शानच्
अभिनालयमानः / अभिनलमानः - अभिनालयमाना / अभिनलमाना
यत्
अभिनाल्यः - अभिनाल्या
ण्यत्
अभिनाल्यः - अभिनाल्या
अच्
अभिनालः / अभिनलः - अभिनाला - अभिनला
घञ्
अभिनालः
क्तिन्
अभिनल्तिः
युच्
अभिनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः