कृदन्तरूपाणि - परा + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परानालनम् / परानलनम्
अनीयर्
परानालनीयः / परानलनीयः - परानालनीया / परानलनीया
ण्वुल्
परानालकः - परानालिका
तुमुँन्
परानालयितुम् / परानलितुम्
तव्य
परानालयितव्यः / परानलितव्यः - परानालयितव्या / परानलितव्या
तृच्
परानालयिता / परानलिता - परानालयित्री / परानलित्री
ल्यप्
परानाल्य / परानल्य
क्तवतुँ
परानालितवान् / परानलितवान् - परानालितवती / परानलितवती
क्त
परानालितः / परानलितः - परानालिता / परानलिता
शतृँ
परानालयन् / परानलन् - परानालयन्ती / परानलन्ती
शानच्
परानालयमानः / परानलमानः - परानालयमाना / परानलमाना
यत्
परानाल्यः - परानाल्या
ण्यत्
परानाल्यः - परानाल्या
अच्
परानालः / परानलः - परानाला - परानला
घञ्
परानालः
क्तिन्
परानल्तिः
युच्
परानालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः