कृदन्तरूपाणि - निस् + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्नालनम् / निर्नलनम्
अनीयर्
निर्नालनीयः / निर्नलनीयः - निर्नालनीया / निर्नलनीया
ण्वुल्
निर्नालकः - निर्नालिका
तुमुँन्
निर्नालयितुम् / निर्नलितुम्
तव्य
निर्नालयितव्यः / निर्नलितव्यः - निर्नालयितव्या / निर्नलितव्या
तृच्
निर्नालयिता / निर्नलिता - निर्नालयित्री / निर्नलित्री
ल्यप्
निर्नाल्य / निर्नल्य
क्तवतुँ
निर्नालितवान् / निर्नलितवान् - निर्नालितवती / निर्नलितवती
क्त
निर्नालितः / निर्नलितः - निर्नालिता / निर्नलिता
शतृँ
निर्नालयन् / निर्नलन् - निर्नालयन्ती / निर्नलन्ती
शानच्
निर्नालयमानः / निर्नलमानः - निर्नालयमाना / निर्नलमाना
यत्
निर्नाल्यः - निर्नाल्या
ण्यत्
निर्नाल्यः - निर्नाल्या
अच्
निर्नालः / निर्नलः - निर्नाला - निर्नला
घञ्
निर्नालः
क्तिन्
निर्नल्तिः
युच्
निर्नालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः