कृदन्तरूपाणि - अति + नल् - नलँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिनालनम् / अतिनलनम्
अनीयर्
अतिनालनीयः / अतिनलनीयः - अतिनालनीया / अतिनलनीया
ण्वुल्
अतिनालकः - अतिनालिका
तुमुँन्
अतिनालयितुम् / अतिनलितुम्
तव्य
अतिनालयितव्यः / अतिनलितव्यः - अतिनालयितव्या / अतिनलितव्या
तृच्
अतिनालयिता / अतिनलिता - अतिनालयित्री / अतिनलित्री
ल्यप्
अतिनाल्य / अतिनल्य
क्तवतुँ
अतिनालितवान् / अतिनलितवान् - अतिनालितवती / अतिनलितवती
क्त
अतिनालितः / अतिनलितः - अतिनालिता / अतिनलिता
शतृँ
अतिनालयन् / अतिनलन् - अतिनालयन्ती / अतिनलन्ती
शानच्
अतिनालयमानः / अतिनलमानः - अतिनालयमाना / अतिनलमाना
यत्
अतिनाल्यः - अतिनाल्या
ण्यत्
अतिनाल्यः - अतिनाल्या
अच्
अतिनालः / अतिनलः - अतिनाला - अतिनला
घञ्
अतिनालः
क्तिन्
अतिनल्तिः
युच्
अतिनालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः