कृदन्तरूपाणि - सम् + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गमनम् / संगमनम्
अनीयर्
सङ्गमनीयः / संगमनीयः - सङ्गमनीया / संगमनीया
ण्वुल्
सङ्गामकः / संगामकः - सङ्गामिका / संगामिका
तुमुँन्
सङ्गन्तुम् / संगन्तुम्
तव्य
सङ्गन्तव्यः / संगन्तव्यः - सङ्गन्तव्या / संगन्तव्या
तृच्
सङ्गन्ता / संगन्ता - सङ्गन्त्री / संगन्त्री
ल्यप्
सङ्गत्य / संगत्य / सङ्गम्य / संगम्य
क्तवतुँ
सङ्गतवान् / संगतवान् - सङ्गतवती / संगतवती
क्त
सङ्गतः / संगतः - सङ्गता / संगता
शतृँ
सङ्गच्छन् / संगच्छन् - सङ्गच्छन्ती / संगच्छन्ती
शानच्
सङ्गच्छमानः / संगच्छमानः - सङ्गच्छमाना / संगच्छमाना
यत्
सङ्गम्यः / संगम्यः - सङ्गम्या / संगम्या
अच्
सङ्गमः / संगमः - सङ्गमा - संगमा
अप्
सङ्गमः / संगमः
क्तिन्
सङ्गतिः / संगतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः