कृदन्तरूपाणि - उप + सम् + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसङ्गमनम् / उपसंगमनम्
अनीयर्
उपसङ्गमनीयः / उपसंगमनीयः - उपसङ्गमनीया / उपसंगमनीया
ण्वुल्
उपसङ्गामकः / उपसंगामकः - उपसङ्गामिका / उपसंगामिका
तुमुँन्
उपसङ्गन्तुम् / उपसंगन्तुम्
तव्य
उपसङ्गन्तव्यः / उपसंगन्तव्यः - उपसङ्गन्तव्या / उपसंगन्तव्या
तृच्
उपसङ्गन्ता / उपसंगन्ता - उपसङ्गन्त्री / उपसंगन्त्री
ल्यप्
उपसङ्गत्य / उपसंगत्य / उपसङ्गम्य / उपसंगम्य
क्तवतुँ
उपसङ्गतवान् / उपसंगतवान् - उपसङ्गतवती / उपसंगतवती
क्त
उपसङ्गतः / उपसंगतः - उपसङ्गता / उपसंगता
शतृँ
उपसङ्गच्छन् / उपसंगच्छन् - उपसङ्गच्छन्ती / उपसंगच्छन्ती
शानच्
उपसङ्गच्छमानः / उपसंगच्छमानः - उपसङ्गच्छमाना / उपसंगच्छमाना
यत्
उपसङ्गम्यः / उपसंगम्यः - उपसङ्गम्या / उपसंगम्या
अच्
उपसङ्गमः / उपसंगमः - उपसङ्गमा - उपसंगमा
अप्
उपसङ्गमः / उपसंगमः
क्तिन्
उपसङ्गतिः / उपसंगतिः


सनादि प्रत्ययाः

उपसर्गाः