कृदन्तरूपाणि - अभि + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगमनम्
अनीयर्
अभिगमनीयः - अभिगमनीया
ण्वुल्
अभिगामकः - अभिगामिका
तुमुँन्
अभिगन्तुम्
तव्य
अभिगन्तव्यः - अभिगन्तव्या
तृच्
अभिगन्ता - अभिगन्त्री
ल्यप्
अभिगत्य / अभिगम्य
क्तवतुँ
अभिगतवान् - अभिगतवती
क्त
अभिगतः - अभिगता
शतृँ
अभिगच्छन् - अभिगच्छन्ती
यत्
अभिगम्यः - अभिगम्या
अच्
अभिगमः - अभिगमा
अप्
अभिगमः
क्तिन्
अभिगतिः


सनादि प्रत्ययाः

उपसर्गाः