कृदन्तरूपाणि - निस् + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गमनम्
अनीयर्
निर्गमनीयः - निर्गमनीया
ण्वुल्
निर्गामकः - निर्गामिका
तुमुँन्
निर्गन्तुम्
तव्य
निर्गन्तव्यः - निर्गन्तव्या
तृच्
निर्गन्ता - निर्गन्त्री
ल्यप्
निर्गत्य / निर्गम्य
क्तवतुँ
निर्गतवान् - निर्गतवती
क्त
निर्गतः - निर्गता
शतृँ
निर्गच्छन् - निर्गच्छन्ती
यत्
निर्गम्यः - निर्गम्या
अच्
निर्गमः - निर्गमा
अप्
निर्गमः
क्तिन्
निर्गतिः


सनादि प्रत्ययाः

उपसर्गाः