कृदन्तरूपाणि - अभि + सम् + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसङ्गमनम् / अभिसंगमनम्
अनीयर्
अभिसङ्गमनीयः / अभिसंगमनीयः - अभिसङ्गमनीया / अभिसंगमनीया
ण्वुल्
अभिसङ्गामकः / अभिसंगामकः - अभिसङ्गामिका / अभिसंगामिका
तुमुँन्
अभिसङ्गन्तुम् / अभिसंगन्तुम्
तव्य
अभिसङ्गन्तव्यः / अभिसंगन्तव्यः - अभिसङ्गन्तव्या / अभिसंगन्तव्या
तृच्
अभिसङ्गन्ता / अभिसंगन्ता - अभिसङ्गन्त्री / अभिसंगन्त्री
ल्यप्
अभिसङ्गत्य / अभिसंगत्य / अभिसङ्गम्य / अभिसंगम्य
क्तवतुँ
अभिसङ्गतवान् / अभिसंगतवान् - अभिसङ्गतवती / अभिसंगतवती
क्त
अभिसङ्गतः / अभिसंगतः - अभिसङ्गता / अभिसंगता
शतृँ
अभिसङ्गच्छन् / अभिसंगच्छन् - अभिसङ्गच्छन्ती / अभिसंगच्छन्ती
शानच्
अभिसङ्गच्छमानः / अभिसंगच्छमानः - अभिसङ्गच्छमाना / अभिसंगच्छमाना
यत्
अभिसङ्गम्यः / अभिसंगम्यः - अभिसङ्गम्या / अभिसंगम्या
अच्
अभिसङ्गमः / अभिसंगमः - अभिसङ्गमा - अभिसंगमा
अप्
अभिसङ्गमः / अभिसंगमः
क्तिन्
अभिसङ्गतिः / अभिसंगतिः


सनादि प्रत्ययाः

उपसर्गाः