कृदन्तरूपाणि - परि + आङ् + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यागमनम्
अनीयर्
पर्यागमनीयः - पर्यागमनीया
ण्वुल्
पर्यागामकः - पर्यागामिका
तुमुँन्
पर्यागन्तुम्
तव्य
पर्यागन्तव्यः - पर्यागन्तव्या
तृच्
पर्यागन्ता - पर्यागन्त्री
ल्यप्
पर्यागत्य / पर्यागम्य
क्तवतुँ
पर्यागतवान् - पर्यागतवती
क्त
पर्यागतः - पर्यागता
शतृँ
पर्यागच्छन् - पर्यागच्छन्ती
यत्
पर्यागम्यः - पर्यागम्या
अच्
पर्यागमः - पर्यागमा
अप्
पर्यागमः
क्तिन्
पर्यागतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः