कृदन्तरूपाणि - दुर् + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गमनम्
अनीयर्
दुर्गमनीयः - दुर्गमनीया
ण्वुल्
दुर्गामकः - दुर्गामिका
तुमुँन्
दुर्गन्तुम्
तव्य
दुर्गन्तव्यः - दुर्गन्तव्या
तृच्
दुर्गन्ता - दुर्गन्त्री
ल्यप्
दुर्गत्य / दुर्गम्य
क्तवतुँ
दुर्गतवान् - दुर्गतवती
क्त
दुर्गतः - दुर्गता
शतृँ
दुर्गच्छन् - दुर्गच्छन्ती
यत्
दुर्गम्यः - दुर्गम्या
अच्
दुर्गमः - दुर्गमा
अप्
दुर्गमः
क्तिन्
दुर्गतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः