कृदन्तरूपाणि - परा + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागमनम्
अनीयर्
परागमनीयः - परागमनीया
ण्वुल्
परागामकः - परागामिका
तुमुँन्
परागन्तुम्
तव्य
परागन्तव्यः - परागन्तव्या
तृच्
परागन्ता - परागन्त्री
ल्यप्
परागत्य / परागम्य
क्तवतुँ
परागतवान् - परागतवती
क्त
परागतः - परागता
शतृँ
परागच्छन् - परागच्छन्ती
यत्
परागम्यः - परागम्या
अच्
परागमः - परागमा
अप्
परागमः
क्तिन्
परागतिः


सनादि प्रत्ययाः

उपसर्गाः