कृदन्तरूपाणि - सम् + नि + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निगमनम् / संनिगमनम्
अनीयर्
सन्निगमनीयः / संनिगमनीयः - सन्निगमनीया / संनिगमनीया
ण्वुल्
सन्निगामकः / संनिगामकः - सन्निगामिका / संनिगामिका
तुमुँन्
सन्निगन्तुम् / संनिगन्तुम्
तव्य
सन्निगन्तव्यः / संनिगन्तव्यः - सन्निगन्तव्या / संनिगन्तव्या
तृच्
सन्निगन्ता / संनिगन्ता - सन्निगन्त्री / संनिगन्त्री
ल्यप्
सन्निगत्य / संनिगत्य / सन्निगम्य / संनिगम्य
क्तवतुँ
सन्निगतवान् / संनिगतवान् - सन्निगतवती / संनिगतवती
क्त
सन्निगतः / संनिगतः - सन्निगता / संनिगता
शतृँ
सन्निगच्छन् / संनिगच्छन् - सन्निगच्छन्ती / संनिगच्छन्ती
यत्
सन्निगम्यः / संनिगम्यः - सन्निगम्या / संनिगम्या
अच्
सन्निगमः / संनिगमः - सन्निगमा - संनिगमा
अप्
सन्निगमः / संनिगमः
क्तिन्
सन्निगतिः / संनिगतिः


सनादि प्रत्ययाः

उपसर्गाः