कृदन्तरूपाणि - अनु + सम् + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसङ्गमनम् / अनुसंगमनम्
अनीयर्
अनुसङ्गमनीयः / अनुसंगमनीयः - अनुसङ्गमनीया / अनुसंगमनीया
ण्वुल्
अनुसङ्गामकः / अनुसंगामकः - अनुसङ्गामिका / अनुसंगामिका
तुमुँन्
अनुसङ्गन्तुम् / अनुसंगन्तुम्
तव्य
अनुसङ्गन्तव्यः / अनुसंगन्तव्यः - अनुसङ्गन्तव्या / अनुसंगन्तव्या
तृच्
अनुसङ्गन्ता / अनुसंगन्ता - अनुसङ्गन्त्री / अनुसंगन्त्री
ल्यप्
अनुसङ्गत्य / अनुसंगत्य / अनुसङ्गम्य / अनुसंगम्य
क्तवतुँ
अनुसङ्गतवान् / अनुसंगतवान् - अनुसङ्गतवती / अनुसंगतवती
क्त
अनुसङ्गतः / अनुसंगतः - अनुसङ्गता / अनुसंगता
शतृँ
अनुसङ्गच्छन् / अनुसंगच्छन् - अनुसङ्गच्छन्ती / अनुसंगच्छन्ती
शानच्
अनुसङ्गच्छमानः / अनुसंगच्छमानः - अनुसङ्गच्छमाना / अनुसंगच्छमाना
यत्
अनुसङ्गम्यः / अनुसंगम्यः - अनुसङ्गम्या / अनुसंगम्या
अच्
अनुसङ्गमः / अनुसंगमः - अनुसङ्गमा - अनुसंगमा
अप्
अनुसङ्गमः / अनुसंगमः
क्तिन्
अनुसङ्गतिः / अनुसंगतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः