कृदन्तरूपाणि - दुर् + आङ् + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरागमनम्
अनीयर्
दुरागमनीयः - दुरागमनीया
ण्वुल्
दुरागामकः - दुरागामिका
तुमुँन्
दुरागन्तुम्
तव्य
दुरागन्तव्यः - दुरागन्तव्या
तृच्
दुरागन्ता - दुरागन्त्री
ल्यप्
दुरागत्य / दुरागम्य
क्तवतुँ
दुरागतवान् - दुरागतवती
क्त
दुरागतः - दुरागता
शतृँ
दुरागच्छन् - दुरागच्छन्ती
यत्
दुरागम्यः - दुरागम्या
अच्
दुरागमः - दुरागमा
अप्
दुरागमः
क्तिन्
दुरागतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः