कृदन्तरूपाणि - अस्तम् + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अस्तङ्गमनम् / अस्तंगमनम्
अनीयर्
अस्तङ्गमनीयः / अस्तंगमनीयः - अस्तङ्गमनीया / अस्तंगमनीया
ण्वुल्
अस्तङ्गामकः / अस्तंगामकः - अस्तङ्गामिका / अस्तंगामिका
तुमुँन्
अस्तङ्गन्तुम् / अस्तंगन्तुम्
तव्य
अस्तङ्गन्तव्यः / अस्तंगन्तव्यः - अस्तङ्गन्तव्या / अस्तंगन्तव्या
तृच्
अस्तङ्गन्ता / अस्तंगन्ता - अस्तङ्गन्त्री / अस्तंगन्त्री
ल्यप्
अस्तङ्गत्य / अस्तंगत्य / अस्तङ्गम्य / अस्तंगम्य
क्तवतुँ
अस्तङ्गतवान् / अस्तंगतवान् - अस्तङ्गतवती / अस्तंगतवती
क्त
अस्तङ्गतः / अस्तंगतः - अस्तङ्गता / अस्तंगता
शतृँ
अस्तङ्गच्छन् / अस्तंगच्छन् - अस्तङ्गच्छन्ती / अस्तंगच्छन्ती
यत्
अस्तङ्गम्यः / अस्तंगम्यः - अस्तङ्गम्या / अस्तंगम्या
अच्
अस्तङ्गमः / अस्तंगमः - अस्तङ्गमा - अस्तंगमा
अप्
अस्तङ्गमः / अस्तंगमः
क्तिन्
अस्तङ्गतिः / अस्तंगतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः