कृदन्तरूपाणि - अभि + उप + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्युपगमनम्
अनीयर्
अभ्युपगमनीयः - अभ्युपगमनीया
ण्वुल्
अभ्युपगामकः - अभ्युपगामिका
तुमुँन्
अभ्युपगन्तुम्
तव्य
अभ्युपगन्तव्यः - अभ्युपगन्तव्या
तृच्
अभ्युपगन्ता - अभ्युपगन्त्री
ल्यप्
अभ्युपगत्य / अभ्युपगम्य
क्तवतुँ
अभ्युपगतवान् - अभ्युपगतवती
क्त
अभ्युपगतः - अभ्युपगता
शतृँ
अभ्युपगच्छन् - अभ्युपगच्छन्ती
यत्
अभ्युपगम्यः - अभ्युपगम्या
अच्
अभ्युपगमः - अभ्युपगमा
अप्
अभ्युपगमः
क्तिन्
अभ्युपगतिः


सनादि प्रत्ययाः

उपसर्गाः