कृदन्तरूपाणि - नि + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निगमनम्
अनीयर्
निगमनीयः - निगमनीया
ण्वुल्
निगामकः - निगामिका
तुमुँन्
निगन्तुम्
तव्य
निगन्तव्यः - निगन्तव्या
तृच्
निगन्ता - निगन्त्री
ल्यप्
निगत्य / निगम्य
क्तवतुँ
निगतवान् - निगतवती
क्त
निगतः - निगता
शतृँ
निगच्छन् - निगच्छन्ती
यत्
निगम्यः - निगम्या
अच्
निगमः - निगमा
अप्
निगमः
क्तिन्
निगतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः