कृदन्तरूपाणि - परि + गम् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगमनम्
अनीयर्
परिगमनीयः - परिगमनीया
ण्वुल्
परिगामकः - परिगामिका
तुमुँन्
परिगन्तुम्
तव्य
परिगन्तव्यः - परिगन्तव्या
तृच्
परिगन्ता - परिगन्त्री
ल्यप्
परिगत्य / परिगम्य
क्तवतुँ
परिगतवान् - परिगतवती
क्त
परिगतः - परिगता
शतृँ
परिगच्छन् - परिगच्छन्ती
यत्
परिगम्यः - परिगम्या
अच्
परिगमः - परिगमा
अप्
परिगमः
क्तिन्
परिगतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः