कृदन्तरूपाणि - वि + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विह्वानम्
अनीयर्
विह्वानीयः - विह्वानीया
ण्वुल्
विह्वायकः - विह्वायिका
तुमुँन्
विह्वातुम्
तव्य
विह्वातव्यः - विह्वातव्या
तृच्
विह्वाता - विह्वात्री
ल्यप्
विहूय
क्तवतुँ
विहूतवान् - विहूतवती
क्त
विहूतः - विहूता
शानच्
विह्वयमानः - विह्वयमाना
यत्
विह्वेयः - विह्वेया
अप्
विहवः
विह्वः - विह्वा
क्तिन्
विहूतिः
अङ्
विह्वा


सनादि प्रत्ययाः

उपसर्गाः