कृदन्तरूपाणि - निर् + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ह्वाणम्
अनीयर्
निर्ह्वाणीयः - निर्ह्वाणीया
ण्वुल्
निर्ह्वायकः - निर्ह्वायिका
तुमुँन्
निर्ह्वातुम्
तव्य
निर्ह्वातव्यः - निर्ह्वातव्या
तृच्
निर्ह्वाता - निर्ह्वात्री
ल्यप्
निर्हूय
क्तवतुँ
निर्हूतवान् - निर्हूतवती
क्त
निर्हूतः - निर्हूता
शतृँ
निर्ह्वयन् - निर्ह्वयन्ती
शानच्
निर्ह्वयमाणः - निर्ह्वयमाणा
यत्
निर्ह्वेयः - निर्ह्वेया
घञ्
निर्ह्वायः
निर्ह्वः - निर्ह्वा
क्तिन्
निर्हूतिः
अङ्
निर्ह्वा


सनादि प्रत्ययाः

उपसर्गाः