कृदन्तरूपाणि - अनु + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुह्वानम्
अनीयर्
अनुह्वानीयः - अनुह्वानीया
ण्वुल्
अनुह्वायकः - अनुह्वायिका
तुमुँन्
अनुह्वातुम्
तव्य
अनुह्वातव्यः - अनुह्वातव्या
तृच्
अनुह्वाता - अनुह्वात्री
ल्यप्
अनुहूय
क्तवतुँ
अनुहूतवान् - अनुहूतवती
क्त
अनुहूतः - अनुहूता
शतृँ
अनुह्वयन् - अनुह्वयन्ती
शानच्
अनुह्वयमानः - अनुह्वयमाना
यत्
अनुह्वेयः - अनुह्वेया
घञ्
अनुह्वायः
अनुह्वः - अनुह्वा
क्तिन्
अनुहूतिः
अङ्
अनुह्वा


सनादि प्रत्ययाः

उपसर्गाः