कृदन्तरूपाणि - वि + ह्वे + णिच्+सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विजुहावयिषणम्
अनीयर्
विजुहावयिषणीयः - विजुहावयिषणीया
ण्वुल्
विजुहावयिषकः - विजुहावयिषिका
तुमुँन्
विजुहावयिषितुम्
तव्य
विजुहावयिषितव्यः - विजुहावयिषितव्या
तृच्
विजुहावयिषिता - विजुहावयिषित्री
ल्यप्
विजुहावयिष्य
क्तवतुँ
विजुहावयिषितवान् - विजुहावयिषितवती
क्त
विजुहावयिषितः - विजुहावयिषिता
शतृँ
विजुहावयिषन् - विजुहावयिषन्ती
शानच्
विजुहावयिषमाणः - विजुहावयिषमाणा
यत्
विजुहावयिष्यः - विजुहावयिष्या
अच्
विजुहावयिषः - विजुहावयिषा
घञ्
विजुहावयिषः
विजुहावयिषः - विजुहावयिषा
विजुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः