कृदन्तरूपाणि - आङ् + ह्वे + णिच्+सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजुहावयिषणम्
अनीयर्
आजुहावयिषणीयः - आजुहावयिषणीया
ण्वुल्
आजुहावयिषकः - आजुहावयिषिका
तुमुँन्
आजुहावयिषितुम्
तव्य
आजुहावयिषितव्यः - आजुहावयिषितव्या
तृच्
आजुहावयिषिता - आजुहावयिषित्री
ल्यप्
आजुहावयिष्य
क्तवतुँ
आजुहावयिषितवान् - आजुहावयिषितवती
क्त
आजुहावयिषितः - आजुहावयिषिता
शतृँ
आजुहावयिषन् - आजुहावयिषन्ती
शानच्
आजुहावयिषमाणः - आजुहावयिषमाणा
यत्
आजुहावयिष्यः - आजुहावयिष्या
अच्
आजुहावयिषः - आजुहावयिषा
घञ्
आजुहावयिषः
आजुहावयिषः - आजुहावयिषा
आजुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः