कृदन्तरूपाणि - अभि + ह्वे + णिच्+सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजुहावयिषणम्
अनीयर्
अभिजुहावयिषणीयः - अभिजुहावयिषणीया
ण्वुल्
अभिजुहावयिषकः - अभिजुहावयिषिका
तुमुँन्
अभिजुहावयिषितुम्
तव्य
अभिजुहावयिषितव्यः - अभिजुहावयिषितव्या
तृच्
अभिजुहावयिषिता - अभिजुहावयिषित्री
ल्यप्
अभिजुहावयिष्य
क्तवतुँ
अभिजुहावयिषितवान् - अभिजुहावयिषितवती
क्त
अभिजुहावयिषितः - अभिजुहावयिषिता
शतृँ
अभिजुहावयिषन् - अभिजुहावयिषन्ती
शानच्
अभिजुहावयिषमाणः - अभिजुहावयिषमाणा
यत्
अभिजुहावयिष्यः - अभिजुहावयिष्या
अच्
अभिजुहावयिषः - अभिजुहावयिषा
घञ्
अभिजुहावयिषः
अभिजुहावयिषः - अभिजुहावयिषा
अभिजुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः