कृदन्तरूपाणि - नि + ह्वे + णिच्+सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निजुहावयिषणम्
अनीयर्
निजुहावयिषणीयः - निजुहावयिषणीया
ण्वुल्
निजुहावयिषकः - निजुहावयिषिका
तुमुँन्
निजुहावयिषितुम्
तव्य
निजुहावयिषितव्यः - निजुहावयिषितव्या
तृच्
निजुहावयिषिता - निजुहावयिषित्री
ल्यप्
निजुहावयिष्य
क्तवतुँ
निजुहावयिषितवान् - निजुहावयिषितवती
क्त
निजुहावयिषितः - निजुहावयिषिता
शतृँ
निजुहावयिषन् - निजुहावयिषन्ती
शानच्
निजुहावयिषमाणः - निजुहावयिषमाणा
यत्
निजुहावयिष्यः - निजुहावयिष्या
अच्
निजुहावयिषः - निजुहावयिषा
घञ्
निजुहावयिषः
निजुहावयिषः - निजुहावयिषा
निजुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः