कृदन्तरूपाणि - निर् + ह्वे + णिच्+सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जुहावयिषणम्
अनीयर्
निर्जुहावयिषणीयः - निर्जुहावयिषणीया
ण्वुल्
निर्जुहावयिषकः - निर्जुहावयिषिका
तुमुँन्
निर्जुहावयिषितुम्
तव्य
निर्जुहावयिषितव्यः - निर्जुहावयिषितव्या
तृच्
निर्जुहावयिषिता - निर्जुहावयिषित्री
ल्यप्
निर्जुहावयिष्य
क्तवतुँ
निर्जुहावयिषितवान् - निर्जुहावयिषितवती
क्त
निर्जुहावयिषितः - निर्जुहावयिषिता
शतृँ
निर्जुहावयिषन् - निर्जुहावयिषन्ती
शानच्
निर्जुहावयिषमाणः - निर्जुहावयिषमाणा
यत्
निर्जुहावयिष्यः - निर्जुहावयिष्या
अच्
निर्जुहावयिषः - निर्जुहावयिषा
घञ्
निर्जुहावयिषः
निर्जुहावयिषः - निर्जुहावयिषा
निर्जुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः