कृदन्तरूपाणि - निर् + ह्वे + यङ्लुक् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जोहवनम्
अनीयर्
निर्जोहवनीयः - निर्जोहवनीया
ण्वुल्
निर्जोहावकः - निर्जोहाविका
तुमुँन्
निर्जोहवितुम्
तव्य
निर्जोहवितव्यः - निर्जोहवितव्या
तृच्
निर्जोहविता - निर्जोहवित्री
ल्यप्
निर्जोहूय
क्तवतुँ
निर्जोहुवितवान् - निर्जोहुवितवती
क्त
निर्जोहुवितः - निर्जोहुविता
शतृँ
निर्जोहुवन् - निर्जोहुवती
यत्
निर्जोहव्यः - निर्जोहव्या
घञ्
निर्जोहावः
निर्जोहुवः - निर्जोहुवा
निर्जोहवा
अङ्
निर्जोहुवा


सनादि प्रत्ययाः

उपसर्गाः