कृदन्तरूपाणि - निर् + ह्वे + सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जुहूषणम्
अनीयर्
निर्जुहूषणीयः - निर्जुहूषणीया
ण्वुल्
निर्जुहूषकः - निर्जुहूषिका
तुमुँन्
निर्जुहूषितुम्
तव्य
निर्जुहूषितव्यः - निर्जुहूषितव्या
तृच्
निर्जुहूषिता - निर्जुहूषित्री
ल्यप्
निर्जुहूष्य
क्तवतुँ
निर्जुहूषितवान् - निर्जुहूषितवती
क्त
निर्जुहूषितः - निर्जुहूषिता
शतृँ
निर्जुहूषन् - निर्जुहूषन्ती
शानच्
निर्जुहूषमाणः - निर्जुहूषमाणा
यत्
निर्जुहूष्यः - निर्जुहूष्या
अच्
निर्जुहूषः - निर्जुहूषा
घञ्
निर्जुहूषः
निर्जुहूषः - निर्जुहूषा
निर्जुहूषा


सनादि प्रत्ययाः

उपसर्गाः