कृदन्तरूपाणि - सु + ह्वे + सन् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजुहूषणम्
अनीयर्
सुजुहूषणीयः - सुजुहूषणीया
ण्वुल्
सुजुहूषकः - सुजुहूषिका
तुमुँन्
सुजुहूषितुम्
तव्य
सुजुहूषितव्यः - सुजुहूषितव्या
तृच्
सुजुहूषिता - सुजुहूषित्री
ल्यप्
सुजुहूष्य
क्तवतुँ
सुजुहूषितवान् - सुजुहूषितवती
क्त
सुजुहूषितः - सुजुहूषिता
शतृँ
सुजुहूषन् - सुजुहूषन्ती
शानच्
सुजुहूषमाणः - सुजुहूषमाणा
यत्
सुजुहूष्यः - सुजुहूष्या
अच्
सुजुहूषः - सुजुहूषा
घञ्
सुजुहूषः
सुजुहूषः - सुजुहूषा
सुजुहूषा


सनादि प्रत्ययाः

उपसर्गाः