कृदन्तरूपाणि - सु + ह्वे + णिच् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुह्वायनम्
अनीयर्
सुह्वायनीयः - सुह्वायनीया
ण्वुल्
सुह्वायकः - सुह्वायिका
तुमुँन्
सुह्वाययितुम्
तव्य
सुह्वाययितव्यः - सुह्वाययितव्या
तृच्
सुह्वाययिता - सुह्वाययित्री
ल्यप्
सुह्वाय्य
क्तवतुँ
सुह्वायितवान् - सुह्वायितवती
क्त
सुह्वायितः - सुह्वायिता
शतृँ
सुह्वाययन् - सुह्वाययन्ती
शानच्
सुह्वाययमानः - सुह्वाययमाना
यत्
सुह्वाय्यः - सुह्वाय्या
अच्
सुह्वायः - सुह्वाया
सुह्वायः - सुह्वाया
युच्
सुह्वायना
अङ्
सुह्वाया


सनादि प्रत्ययाः

उपसर्गाः