कृदन्तरूपाणि - ह्वे + णिच् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ह्वायनम्
अनीयर्
ह्वायनीयः - ह्वायनीया
ण्वुल्
ह्वायकः - ह्वायिका
तुमुँन्
ह्वाययितुम्
तव्य
ह्वाययितव्यः - ह्वाययितव्या
तृच्
ह्वाययिता - ह्वाययित्री
क्त्वा
ह्वाययित्वा
क्तवतुँ
ह्वायितवान् - ह्वायितवती
क्त
ह्वायितः - ह्वायिता
शतृँ
ह्वाययन् - ह्वाययन्ती
शानच्
ह्वाययमानः - ह्वाययमाना
यत्
ह्वाय्यः - ह्वाय्या
अच्
ह्वायः - ह्वाया
युच्
ह्वायना


सनादि प्रत्ययाः

उपसर्गाः