कृदन्तरूपाणि - निर् + ह्वे + णिच् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ह्वायणम् / निर्ह्वायनम्
अनीयर्
निर्ह्वायणीयः / निर्ह्वायनीयः - निर्ह्वायणीया / निर्ह्वायनीया
ण्वुल्
निर्ह्वायकः - निर्ह्वायिका
तुमुँन्
निर्ह्वाययितुम्
तव्य
निर्ह्वाययितव्यः - निर्ह्वाययितव्या
तृच्
निर्ह्वाययिता - निर्ह्वाययित्री
ल्यप्
निर्ह्वाय्य
क्तवतुँ
निर्ह्वायितवान् - निर्ह्वायितवती
क्त
निर्ह्वायितः - निर्ह्वायिता
शतृँ
निर्ह्वाययन् - निर्ह्वाययन्ती
शानच्
निर्ह्वाययमाणः / निर्ह्वाययमानः - निर्ह्वाययमाणा / निर्ह्वाययमाना
यत्
निर्ह्वाय्यः - निर्ह्वाय्या
अच्
निर्ह्वायः - निर्ह्वाया
निर्ह्वायः - निर्ह्वाया
युच्
निर्ह्वायणा / निर्ह्वायना
अङ्
निर्ह्वाया


सनादि प्रत्ययाः

उपसर्गाः