कृदन्तरूपाणि - निर् + ह्वे + यङ् - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जोहूयनम्
अनीयर्
निर्जोहूयनीयः - निर्जोहूयनीया
ण्वुल्
निर्जोहूयकः - निर्जोहूयिका
तुमुँन्
निर्जोहूयितुम्
तव्य
निर्जोहूयितव्यः - निर्जोहूयितव्या
तृच्
निर्जोहूयिता - निर्जोहूयित्री
ल्यप्
निर्जोहूय्य
क्तवतुँ
निर्जोहूयितवान् - निर्जोहूयितवती
क्त
निर्जोहूयितः - निर्जोहूयिता
शानच्
निर्जोहूयमानः - निर्जोहूयमाना
यत्
निर्जोहूय्यः - निर्जोहूय्या
घञ्
निर्जोहूयः
निर्जोहूयः - निर्जोहूया
निर्जोहूया


सनादि प्रत्ययाः

उपसर्गाः